• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца

    Исполнитель: Bhagavati Prajnaparamita Hridaya Sutram
    Название песни: Сутра Сердца
    Дата добавления: 06.11.2015 | 03:31:43
    Просмотров: 45
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    Тут расположен текст песни (слова песни) Bhagavati Prajnaparamita Hridaya Sutram - Сутра Сердца, перевод и видео (клип).
    Pajñāpāramita-hṛdayam sūtra
    oṃ namo bhagavatyai ārya prajñāpāramitāyai!

    ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā cayrāṃ caramāno vyavalokayati sma: panca-skandhās tāṃś ca svābhava śūnyān paśyati sma. iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ, rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ; evam eva vedanā saṃjñā saṃskāra vijñānaṃ. iha śāriputra sarva-dharmāḥ śūnyatā-lakṣanā, anutpannā aniruddhā, amalā aviamalā, anūnā aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam. na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh. Na cakṣūr-dhātur yāvan na manovijñāna-dhātuḥ. na-avidyā na-avidyā-kṣayo yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo. na duhkha-samudaya-nirodha-margā. Na jñānam, na prāptir na-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāparamitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ. tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: prajñāpāramitā mahā-mantro mahā-vidyā mantro "nuttara-mantro" samasama-mantraḥ, sarva duḥkha prasamanaḥ, satyam amithyatāt. prajñāpāramitāyām ukto mantraḥ. tadyathā: gate gate pāragate pārasaṃgate bodhi svāhā iti prajñāpāramitā-hṛdayam samāptam.
    Pajñāpāramita-сутра хридайам
    Ом Намо bhagavatyai Арья prajñāpāramitāyai!

    Арья-avalokiteśvaro bodhisattvo gambhīrāṃ Праджняпарамита cayrāṃ caramāno vyavalokayati SMA: панча-скандх тамс ча свабхава śūnyān пашйати SMA. иха Шарипутра рупам Шуньята śūnyataiva рупам, rūpān на притхак Шуньята śunyatāyā на pṛthag рупам, йад рупам sā Шуньята я Шуньята чуть рупам; эвам Ева ведана saṃjñā самскара виджнанам. иха Шарипутра сарва-дхармах Шуньята-лакшана, anutpannā Анируддха, Амала aviamalā, anūnā aparipūrṇāḥ. tasmāc chāriputra śūnyatayāṃ на рупам на Vedana на saṃjñā на saṃskārāḥ на виджнанам. на чакшух-śrotra-ghrāna-джихва-Кая-manāṃsi. на Рупа-шабда-гандха-раса-spraṣṭavaya-дхармах. На чакшур-dhātur Яванский на manovijñāna-dhātuḥ. на-на-авидья авидья-kṣayo Яванский на джара-maraṇam на джара-Марана-kṣayo. на духкха-samudaya-ниродха-Марга. На джнанам, па праптир на-aprāptiḥ. tasmāc chāriputra aprāptitvād bodhisattvasya prajñāparamitām āśritya viharatyacittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrastro viparyāsa-atikrānto Ништха-нирвана-prāptaḥ. tryadhva-vyavasthitāḥ сарва-buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyam: Праджняпарамита маха-маха-mantro видйа mantro & Quot; nuttara-mantro & Quot; samasama-мантрах, сарва духкха prasamanaḥ, сатйам amithyatāt. prajñāpāramitāyām ukto мантрах. tadyathā: ворота ворота pāragate pārasaṃgate бодхи сваха ити Праджняпарамита-хридайам samāptam.
    Опрос: Верный ли текст песни?
    ДаНет